पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुन्तला। द्वितीयोऽङ्गः - राज्ञा ॥ भद्रसेन भग्रोत्साहः कृतोस्मि मृगंयायवादिना माधव्यम् । सेनापतिः ॥ [श्रयवार्य] सखे माधव्य ट्ठप्रतिज्ञो भव घहं सावत् स्वामिनश्चित्तमनुवर्तिष्ये [प्रकाशं] देव प्रलपत्येष वेधयः । ननु प्रभुरव निदर्शनं पश्यतु देवः मेट्झेदकृशोदरं लघुभवत्युत्साक्योग्र्यं सवानामपि लक्ष्यते विकृतिमचित्ते भयक्रोधयोः । । उत्कर्षः स च धन्विनां यदिषवः सिद्धान्ति लक्ष्ये चत्ते मिथ्या हि व्यसनं वदन्ति मृगयामीटग्निोदः कुतः ॥ विदूषकः ॥ [सरोषे] (१) म्ररें कि उत्सारुरतुम्रा अक्त भवं पंदि श्राम्रो तुमं दाव दासीर पुत्तो ग्रडईदो श्रडई अहिण्ड ज्ञाव णं सिम्रा लमिश्रलोलुबस्स कस्स बि जिप्तऋस्स मुझे णिबडिदो होति राज्ञा॥ भद्रसेन श्राश्रमसन्निकृष्टस्थितोस्मीति वघस्त नाभिनन्दामि श्रय तावत् गारुतां महिषा निपानसलिलं शृङ्गर्मुकुस्ताडितं क्षायाबद्दकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु विश्रब्धः क्रियतां वरारुपतिभिर्मुस्ताक्षतिः पल्वले विश्रामं लभतामिदच शिथिलज्याबन्धमस्मद्धनुः ॥ (१) ओर केि उत्साहहेतुक अत्र भवान् प्रकृत्यायनस्वै तावत् दा स्याः पत्र श्रञ्चवीतो७टवीं श्रठ यावमनु तृगालमृशलोलुपस्य कस्यापि तीष्टक्षस्य मुखे निपतितो भवति । ogist1,Google