पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ -• शकुन्तला। प्रथमोऽङ्कः • रुवअसाक्परित्नग्गश्च वल्कलं दाव पउिबालेध मं ज्ञाव णा मोहामि [राजानमवलोकयन्ती ससखीभ्यां निष्क्रान्ता] राजा ॥ [निद्यस्य]गत्वः सर्वाः भवचकृमपि शकुन्तल्नाद्दर्शनादेव मन्दीत्सुक्योस्मिनगरगमनं प्रति यावद्दनुयात्रिकान्नतिदूरे तपोवनस्य निवेश्यामि न खलु शक्तोस्मि प्रकुत्स्लादर्शनष्यापारात्मानं निवर्त्त यितुं । कुत

गच्छविः पुरः शरीरं धावति पश्चाद्मंस्थितं .चेतः ।. ---

चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य । [इति निष्क्रान्ताः सव्व] रुवकशाखापरिलाच वल्कलें तावत् प्रतिपालयघ मां यावत् न मोच

  • इति श्राखेटको नाम प्रथमोऽङ्कः *

Digitized by Google