एतत् पृष्ठम् अपरिष्कृतम् अस्ति
- शकुन्तला । प्रथमो ७ङ्ग •--
वाचं न मिश्रयति. ययपि मद्वचोभि
कफ़ ददात्यवहिता मयि भाषमाणे ।
कामं न तिष्ठति मदाननसंमुखीयं
भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ।
[नेपथ्ये] भो भोस्तपस्विनस्तपोवने सन्निहितसत्वरक्षणाय सज्जीभ
वतु भवन्तः प्रत्यासन्नः किल मृगयाविारी पार्थिवो दुष्मत्तः ।
तुरगखुररुतस्तथाहि रेणुर्विटपनिषतज्ञलाद्रवल्कलेषु ।
पतति परिणातारुणाप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ।
राज्ञा ॥ [स्वगतं] श्रो धिष्ट्रामान्वेषिणा: सेनिकास्तपोवनमभि
[पुनर्नेपथ्ये] भो भोस्तपस्विनः पर्याकुलीकुर्वन् वृढस्रीकुमारा
नेष प्राप्तः
तीव्रापातादभिमुखतरुस्कन्धभीकट्त्तः
मूर्त्ततो विप्रस्तपस इव नो भिन्नशारङ्गयूयः
धर्मारण्यं विरुवति गजः स्यन्दनालोकभीत ॥
[सर्वाः युवा ससंभ्रममुपतिष्ठति ]
राज्ञा ॥ श्रहो धिक् कथमपादस्तपस्विनामस्मि भवतु गङ्गामि
Digitized by
Google