पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुन्तला। प्रथमोऽङ्क -- अनुसूया ॥ (१) सहि एा जुतं एा जुत्तं श्रस्समवासिणो जणास्स श्रकिट्सकूारं अििधविसे उक्तिाम्र सच्छ्न्दो गमणं । [शकुन्तला उत्तरमदवेवप्रस्थिता] राज्ञा ॥ [श्रपवार्य] कथं गच्ठ्ठति [उत्थाय तिघृक्षुरिवेच्छां निगृहा] श्रो चेष्टाप्रतिपिका कामिजनमनोवृत्तिः । श्रहं हि अनुयास्यन् मुनितनयां सहसा विनयेन वारिंतप्रसरः । स्वस्थानादचलन्नपि गवेव पुनः प्रतिनिवृत्त' ॥ प्रियम्वदा ॥ (२)[ शकुन्तलामुपसृत्य] हल्ला चण्डिएा धरिदिगन्तुं शकुन्तलता ॥ [परिवृत्य सधूमङ्गं] (३) किं त्ति । प्रियम्वदा ॥ (४) दुवे मे रुकचसेचएाके धारसि तहिं दाव अत्ताएं मोम्राबेहि तदो गमिस्सप्ति [इति बलान्निवर्तयति] राज्ञा ॥ भवति वृक्षसेचनादेवात्र भवतीं परिश्रान्तामवगच्छूमि । तथा ह्यस्याः स्रस्तांशावतिमात्रलोहितलौ बाहू घटोत्क्षेपात् श्रयापि स्तनवपथं जनयति वासः प्रमाणाधिकः । (१) सखि न युतं नयुतं श्राप्रमवासिमो जनस्य ऋकृतसत्कारं श्रात्मानं मोचय ततो गमिष्यसि । Digitized by