पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शकुन्तला॥ (१) तदो किं भवे । उभे ॥ (२) तो इमं श्रििधविसेसं' जीविद्सव्वस्ताबि कट्त्वं शकुन्तला॥ [सकृतककोपे] () श्रबंध किं पिं श्रिर कदुश्रमत्तध एा वो वत्रणं सुस्ति । । राज्ञा ॥ तावद्वत्यौ सखिगतं किञ्चित् पृच्झाम उभे ॥ (४) अञ्ज्ञ श्रणुग्गहे बि अब्भत्थणा । । राजा ॥ तत्र भवान् कण्वः शाद्यते ब्रझणि वर्तते इयञ्च वः प्रि यसखी'तदात्मज्ञेति कथमेतत् श्रनुसूया ॥ (५) सुणाः अब्जे अधिः कोशिमो हि महाप्यहावो राज्ञा ॥ तत्र भवान् कौशिकः • (१)तदा किं भवेत् । (२) तद्द इनं श्रतिथिविशेषं जीवितस्तष्र्वस्व उक्तितशरीरसंवर्द्धनया पुनस्तातकहवः श्रस्थाः पिता । Digitized by Google