पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। प्रथमोऽङ्क ० अनुसूया ॥ (१) इमस्मिं दाव सहावसीदलार क्षत्तबाप्तवेदिश्रार उबविसिम्र श्रञ्ज्ञो परिस्समं श्रबणेोडु । राज्ञा । ननु यूयमपि अनेन धर्मकम्णा परिश्रान्ताः तन्मुक्तमुपः विशत प्रियम्वदा ॥ [ानातिकं] () ऋला सउतले उइदं णो अदिधि पञ्जुबासां ता हि उबविसम्छ । [इति सव्वा उपविशति] १३७ शकुतला ॥ [श्रात्मगतं] (३) इमं ज्ञएं पकिवम्र तबोवणाविरो हिणो विचारस्स गमणीश्रम्रुि सं वुत्ता । राजा।॥ [सव्वा श्रवलोकय] श्रो समानवयोपरमणीयं सौरुर्दमत्र भवतीनां । प्रियम्वदा ॥ [ ज्ञनातिकं] () कुल्ला अणुसूर को णु क्चु दुरवगा रुगम्भीरकिदी मञ्जरं श्रालबत्तो पङत्तदकिचां वित्यारेदि श्रनुसूया ॥ (५) हल्ला ममाबि कोद्वहरुलं पुच्छ्स्तिं दाव एं[प्रकाशं] (१) श्रस्यात्तावत् स्वभावशीतलायां सप्तपर्णवेदिकायां उपविश्य श्रार्यः परिश्रमं श्रपनयतु । (२) सखि शकुन्तले उचितं नः श्रतिथिपर्यु पासनं तस्मात् हि उपविशामः । (३) इमं ज्ञानं प्रेक्ष्य तपोवनविरोो धिनो विकारस्य गमनीयास्मि तं वृत्ता । (४) सखि अनुसूये को नु ख लु डरवगागम्भीराकृतिर्मधुरं श्राल्लपन् प्रभुवदाक्षिण्यं विस्तारयति (५) सखि ममापि कौतूहलं प्रक्ष्यामि तावत् ननु Digitized by .Google