पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । प्रथमोऽङ्कः ० निष्कम्यचामरशिखाश्युतकर्मभङ्गा धावन्ति वत्र्मनि तरन्ति नु वाजिनस्ते ॥ राजा ॥ [सक्षी] कथमतीत्य ऋरिएं रुरयो वर्त्तन्ते । तथा हि यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यद् विच्छ्त्रिं भवति कृतसन्धान्नमिवतत् प्रकृत्या यद्वत्रं तदपि समरखं नयनयोः न मे दूरे किञ्चित् क्षणामपि न पाश्र्वे रथज्ञावात् ॥ [नेपये] भो भो राज्ञत्राश्रममृगो ७ऽयं न हन्तव्यो न हन्तव्य । । सूतः ॥ [श्राकंएावलोकवच] श्रायुष्न पश्यास्य खलु ते बाणापा तपयवर्तिन कृष्णसास्यान्तरायौ तपस्विनी संवृत्ती राज्ञा । [ससम्भ्रमं] तेन हि निगृह्यन्तामभीषव । सूतः ॥ यथाज्ञापयत्यायुष्मान् । [इतेि तथा करोति) । ततः प्रविशति सशिषो वैखानसः ॥ : तापसः ॥ [हस्तमुण्यम्य] भो भो राजन् श्राश्रममृगः खल्वयं न खलु न खलु बाणा: सन्निपात्योऽयमस्मिन् मृदुनि मृगशरीरे तूलराशाविवाग्निः । वा वत हरिणाकानां जीवितश्चातिलोत्तं धा च निशितन्निपाताः सारंपुंखाः शतस्ते ॥ । प्रतिसंक्रुर शायकं ।. .. वः शस्त्रं न प्रहर्तुमनागसि ॥ ७१ Dotect,Google