पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुन्तला । सप्तमोऽङ्कः • (१) एा क्खु घञ्ज्ञउत्तो यत्रं ता को णु क्खु रुसी किदरक्खामङ्गलं मे दारत्रं गत्तसङ्गदेणा सेंदि। बालः ॥ [मातरमुपगम्य] (२) श्रो सो को बि पुत्तको त्ति या १५८ राज्ञा । यि क्रौर्यमपि मे वयि प्रयुक्तमनुकूलपरिणामं संवृतं तदहं क्रया प्रत्यभिज्ञातमात्मानमिच्छामि । शकुन्तला ॥ [स्वगतं] (३) श्रिय समस्सस समस्स परिच णिव्वुत्तमच्छ्रेणा अणुकम्पिन् िदेव्वेण । श्रज्ञउत्तो ब्रोव एसो राज्ञा । स्मृितिभिन्नमोक्तमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि उपरुगान्ते शशिनः समुपगता रोहिणी योगं ॥ शकुन्तला॥(४) जम्रडुङन्डु।[इत्यर्डीतेवास्यसन्नकण्ठी विरमति वास्पन प्रतिषिद्धेऽपि जयशब्दे जितं मया। यत्त दृष्टमसंस्कारपाटलौष्ठमिदं मुखं । बाल्नः ॥ (५) अंजे के दशे । शकुन्तला॥(६)भाधचाई पुरु। [इति रोदिति] (१)' न खल्वार्यपुत्रोऽयन्तावत् को ननु खल्वेष कृतरक्षामङ्गलं मे दारकं गात्रसङ्गतेन दूषयति । (२)* श्राप्य एष कोऽपि मां पुत्रक इत्या ज्ञापयति । (३)' हट्य समाश्वसिहि समाश्वसिहि प्रकृत्यनिवृत्तमात्स णानुकम्पितास्मि. देवेन । श्रार्यपुत्र वेषः । (3)* जयति ज्ञयति । (५)' श्रायें क एषः । (६) ” भागधेयानि पृच्छ् । Detect, Google