पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शकुन्तला । सप्तमोऽङ्क - । ततः प्रविशति श्राकाशवत्र्मनि रथाठो राज्ञा मातलिश्च। राज्ञा ॥ मातले धनुष्ठितनिदेशोऽपि मघवतः सत्क्रियानिवेशादनु पयुक्तमिवात्मानं समर्थये । मातलिः । घायुष्मन् उभयत्राप्यसन्तोषमवगक्ष । कुतः उपकृत्य हरस्तथा भवान् लघुसत्कारमबच्य मन्यते । गएायत्यवदानसम्मितां भवतः सोऽपि न सक्रियामिमां ॥ राज्ञा ॥ मामेवं स खलु मनोरथानामप्यतिद्वरवत्तीं विसर्जावसरे सत्कारः । मम हि दिवौकसां समदं श्रासनोपविष्टस्य अन्तर्गतप्रार्थन्नमतिकस्थं जयत्तमुद्वीक्ष्य कृतस्मितेन श्रामृज्य वक्षो हरिचन्दनाङ्गं मन्दारमाला हरिणा पिनदा। मातलिः ॥ किमिव नायुष्मन् सुरेश्वरादर्दति । पश्य सुखपरस्य रुररुभयः कृतं त्रिदिवमुत्तदानवकण्ठकं तव शरधुनानतपर्वभि पुरुषकेशरिणाश्च पुरा नखेिः ॥ Dettest),Google