पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ • शकुन्तला । षष्ठोऽङ्क ० मातलिः ॥ [सस्मितं] घायुष्मन् श्रूयतां यदर्थमस्मि हरिणा वत्स काशं प्रेषितः । राजा ॥ श्रवतिोऽस्मि । मातलिः ॥ अस्ति कालनेमिप्रसूतो दुर्जयो दाणावगणाः । राज्ञा ॥ श्रुतपूळेवी मया नारदात् । मातलिः । सख्युस्ते स किल शतक्रतोरबध्यः तस्य वं रणाशिरसि स्मृतो निहन्ता । उच्छेत्तुं प्रभवति यन्न सप्तसप्तिः तत्रेशे तिमिरमपाकरोति चन्द्र ॥ स भवानात्तचाप वेदानीं देवरथमारुह्य विजयाय प्रतिष्ठतां राज्ञा ॥ अनुगृहीतोऽस्मि घनया मघवतः सम्भावनया । घथ भ वह्निर्माधव्यं प्रति किंमेवं प्रयुतं मातलिः ॥ [सस्मितं] तदपि कथ्यते । किन्निमित्तादपि मन्नस्ता पादायुष्मन् विकृतो दृष्टः। पश्चात् कोपयितुमायुष्मन्तं तथा कृतवानस्मि । कुतः वल्लति चलितन्धनोऽििर्वप्रकृतः पन्नगः फाां कुरुते ततस्वी संक्षोभात् प्रायः प्रतिपद्यते ततः ॥ राज्ञा ॥ युतमनुष्ठितं भवद्भिः । वयस्य माधव्य घन्नतिक्रमणीया दि त्रस्यतराज्ञा तद्रक्ष् परिगतार्थ कृवा अमात्यपिशुनं ब्रूहि वन्मतिः केवला तावत् प्रतिपालयतु प्रज्ञाः । अधिऽयमिदमन्यस्मिन् कर्मणि व्यापृतं धनुः ॥ . Digitized by