पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० -० शकुन्तला। षष्ठोऽङ्कः - विलम्बिडे जाव’ इमिणा वुत्ततेण पित्रसहीं सउत्तलं समस्ससेमि । [इत्युद्वातिकेन निष्क्राला] राजा ॥ [प्रत्यागतचेतमः कामं दत्वा] श्रये माधव्यस्येवार्त्तन्नादः । चेटी ॥ (२) भट्रा मा एाम सो मारुत्वतबस्सी पिङ्गतिश्रानिस्स श्राहिं चित्तपन्नश्रत्यो पाविदो भविस्तदि राजा। चतुरिके गङ् मद्वचनादनिषिद्यपरिजनां देवीमुपालभस्वेति । [चतुरिका निष्क्रान्ता] राज्ञा ॥ परमार्थतो भीतिभित्रस्वरो ब्राह्मणाः । कः कोत्र भोः । ॥प्रविशति कचुकी । कचुकी ॥ श्राज्ञापयतु देवः । रात्रता ॥ निदृप्यतां किमेवं माधव्यमाणावकः क्रन्दतीति । कचुकी। यावद्वलोकयामि [इति निष्क्रम्य ससंभ्रमं पुनः प्रविष्टः] रा जा ॥ पर्वतायन न खलु किचिदत्यातिं विलम्बितुं यावदनेन वृत्तान्तन प्रियसखी शकुन्तलां समाश्वासयामि । (१) भी श्रब्रमण्यं श्रब्रहाण्यं । (२)” भर्तः मा नाम स माधव्यतपस्वी पिङ्गलिकामिश्रकाभि : चित्रफलकरुस्त: प्रावृतो भविष्यति । (३) भा Digitized by Google