पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ -० शकुन्तला। षष्ठोऽङ्कः • मिश्रकेशी ॥ (१) श्रकृम्यि दाणिां ज्ञेव श्रवगदत्था । किं उणा जधा चितिदाणुभावी एसो । राज्ञा ॥ किमिद्मनुष्ठितं पौरोभाग्यं दर्शनसुखमनुभवतः साक्षादिव तन्मयेन कृदयेन स्मृतिकारिणा त्वया म पुनरपि चित्रीकृता कान्ता। [वास्यं सृतति] मिश्रकेशी ॥ (२) अम्मो पुव्वाबविरुद्यो सो विरहिणो मग्गो । राज्ञा ॥ वयस्य कथमविश्रामदुःखमनुभवामि । पश्य प्रज्ञागरात् खित्नीभूतस्तस्याः स्वासमागमः । वास्यस्तु न ददात्यनां द्रष्टुं चित्रगतामपि ॥ मिश्रकेशी ॥ (३) सव्वधा वश्रस्त सम्मञ्जिदं तर पचादसदुषकखं ॥ प्रविशति चतुरिका। चेटी ॥ (8) भट्टा वत्तिम्राकरण्डअं गेण्ठ्यि इदो श्रहं पत्थिदम्हि (१)* श्रमपि इदानीं एव चवगतात्र्था । किं पुनः यथाचित्तिा नुभावी एषः । ()” को पूर्वापरविरुधः एष विरनिो मार्गः । ()': सव्या वयस्य मािित वया प्रत्यादेशदुःखं प्रियसख्याः शकुतः लायाः व्रत्यक्षं व सखीठांस्य । (४)” भर्त्तः वर्तिकाकरएउकं गृहीत्राः इतः श्रहं प्रस्थितास्मि Digitized by Google