पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । षष्ठोऽङ्कः ० षा कुसुमनिषक्षा तृषितापि सती भवन्तमनुरक्ता प्रतिपालयति मधुकरी न खलु मधु वाग्विना पिवति । मिश्रकेशी ॥ (१) अहिलादं क्षु वारिो विदूषकः ॥ (२) पडिसिडवामा क्षु सा ज्ञादी राज्ञा ॥ एवं भो न मे शासने तिष्ठसि । भूयतां तसिम्प्रति १३३ पीतं मया सद्यमेव रतोत्सवेषु । बिम्बाधरं दशसि चेद्रमर प्रियायाः त्वां कारयामि कमलोदरबन्धनस्थं ॥ विद्वषकः ॥ (३) भी एवं तिक्खदण्डस्त दे. कधं एां भाइस्सदि [प्रकृस्यात्मगतं] सो दाव उम्मत्तम्रो घऋग्यि दस्स संगेण ईदिसो जेव संवुत्ती राज्ञा । कथं निवार्यमाणोपि स्थित एव । मिश्रकेशी ॥ (४) धीरं जणं रसो विप्रारदि विद्वषकः ॥ [प्रकाशं] (५) चित्तं क्षु रुदं । राज्ञा ॥ कथं चित्रं । (१) अभियातः खलु वारितः । (२)” प्रतिषिद्ववामा खलु एषा ज्ञातिः । (३)” भी एवं तीदनदण्डस्य ते कथं न ष्यति । एष तावत् उ न्मत्तः श्रयमपि एतस्य सङ्गेन ईदृशः एव संवृत्तः ।() धीरंजनं स्तो विकारयति । (५) चित्रं खलु तत् । Digitzed by७O981९