पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ - शकुन्तला । षष्ठोऽङ्क ० विदूषकः ॥ (१) भी मा एवं भणा अङ्गुलीघ्र जेव एत्थ शिदंसणं श्रवस्सम्भाविणी अचिन्तणीश्रा समागमा होति ति । राज्ञा ॥ [अङ्गुलीयकमालोक्य] इदं तदसुलभस्थानभ्रंशि शोचनीय तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेन अरुणनखमनोरुरासु तस्याश्युतमसि लब्धपदं यदङ्गुलीषु मियकेशी ॥ (२) प्रक्षाकृत्यगदं भव तदा सचं सोश्रणीयं भवे । सरुि द्वरे वत्तसि श्काणी जेव कासुरुवाई अनुभवामि विद्वषकः ॥ (३) भी इमं णाममुद्दा केण उणा उबारुणा भवदा तत्थ भोदी कृत्यसंसग्गं पाबिदा । राजा ॥ वयस्य श्रुयतां यदा तपोवनात् स्वनगरगमनाय प्रस्थितं मां प्रिया सवास्यमाह कियरेिरणार्यपुत्रः पुनरस्माकं स्मरिष्यतीति विदूषकः ॥ (५) तदो तदो । राज्ञा ॥ घथमां नाममुद्रामङ्गुल्यां निवेशयता मया प्रत्यभिहिता । (१)” भो मैवं भा अङ्गुलीयकमेवात्र निर्देशः अवश्यं भाविनः श्र चिन्तयिाः समागमाः भवतीति । (२)* घन्यस्तगतं भवत् तदा सत्यं शोचनीयं भवेत्। शखि दूरे वर्तसे एकाकिनी इव कर्षसुखानि अनुभ सामि । (३)" भी इयं नाममुद्रा केन पुनरुपायेन भवता तत्र भवत्याः ऋतंसर्ग प्रार्पिता । (४)' ममापि कौतूकुलेन व्यापारितं एतत् । श्र Digitized by Google