पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । षष्ठोऽङ्कः ०-- (१) अरिहसि मे चूत्रंकुर दिप्तो कामस्स गरुिदचाबस्स सचकेिदतुम्रश्लक्खा पञ्चब्भश्रिो सरो भोई ॥ [इति घृतांकुरं क्षिपति] ।ततः प्रविशति कचुकी। कचुिकी ॥ [सक्रोधं]. मा तावदनात्मझे देवेन श्वं निषिडेऽपि म धूत्सवे चूतकलिकाभङ्गमारभसे उभे ॥ [भीते] (२) पसीद पसीद घञ्ॉो घगदित्या धम् । कचुकी। न खलु युतं भवतीभ्यां तावदासन्तेस्तरुभिरपि प्रमाणी कृतं देवस्य शासनं तदाश्रयिभिः । तथा हि चूतानाचिरनिर्गतापि कलिका बभ्राति न स्वं रज्ञः सन्नदं यदपि स्थितं कुरुवकं तत् कोरकावस्थया कण्ठपि स्खलिते गतेपि शिशिर पुंस्कोकेिलानां रुतं शङ्के संरुरति स्मरोपि चकितस्तूणार्डकृष्टं शरं ॥ मिश्रकेशी ॥ (३) एात्थि छ्त्य सन्देहो महाप्यहाम्रो क्खु रासी । प्रथमा ॥ (४) श्रहं कििच दिवसा मित्तावसुणा रदिएा भतुणो ११८

  • (१)९धसि मे चूतांकुर दत्तः कामस्य गृहीतचापस्य । शत्यकृतयु

वतिस्तक्षः:पंचभ्यधिकः शरी भवितुं ॥ (३)*प्रसीदतु प्रसीदतुयार्थः

  • नस्त्य त्र

(४)” धदं कतिचित् दिवसाः.मित्रावसुना राष्ट्रियेन भर्तुः पादमूलं प्रे षिता ननु इरुप्रकट्वने चित्रकम् अर्थयितुं लक्षत्-अगलुक्रतया : । Digitized by Google