पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-• शकुन्तला । पञ्चमोऽङ्कः ० राजा। गुरो प्रथममेवास्माभिरेषोऽर्थः प्रत्यादिष्टः । किं मृषा तर्के णान्विष्यति विश्राम्यतां । पुरोधाः ॥ विज्ञायस्व [इति निष्क्रान्त ] राजा॥ [प्रतिकारी प्रति] पर्याकुल इवास्मि शयनीयगृष्मादशय । प्रतीहारी ॥ (१) इदो इदो टु देवो । राज्ञा ॥ [परिक्रामन् स्वगतं]-- कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयां बलवत्तु दूयमानं प्रत्याययतीव मां कृदयं । । [इति निष्क्रान्ताः सव्वें] (१)” इत इत तु देवः । 28 ०७:०७,Google