पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। पञ्चमोऽङ्गः - भिनन्य शुद्धान्तमेनां प्रवेशयिष्यसि विपर्ययेऽस्याः पितुः समीपगमनं स्थितमेव । राज्ञा । यथा गुरुभ्यो रोचते पुरोधाः ॥ [उत्याय] वत्से इत इतोऽनुगच्छू मां । शकुन्तला ॥ (१) भधवदि वसुन्धर देहि मे धन्तरं [इति पुरोधस्तपस्विभिमतम्या च प्रस्थिता=ात्रा शा पव्यवहितस्मृतिः शकुन्तलामेव चिन्तयति] [नेपये] श्राश्य श्राश्चय राज्ञा ॥ [कां दत्वा] किं नु खलु स्यात् । ॥प्रविशति पुरोधा ।। पुरोधाः [सविस्मयं देव अहुतं खलु वृत्तं राजा ॥ किंमेव । पुरोधाः ॥ देव परावृत्तेषु कावशिष्येषु सा निन्दन्ती स्वानि भाग्यानि बाला बाङ्गलेपं रोदितुच प्रवृत्ता राजा ॥ ततः किं ।--. पुरोधाः ॥ स्त्रीसंस्थानं चाप्सरस्तीर्थमारात् विविाशु ज्योतिरेनां तिरोभूत् । [सव्र्वे सविस्मयं पयति]]

+ (१) भावति वसुन्धरे देहिं मे धत्तरं । Dutest,Google