पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३ राज्ञा ॥ [सस्मितं] इदं तावत् प्रत्युपपन्नमतिबं स्त्रीणां शकुन्तला ॥ (१) छ्त्य दाव विहिणा इंसिदं पङतुएं घबरं दे क धइस्त । रात्रता ॥ श्रोतव्यं इदानीं संवृत्तं । शकुन्तला ॥ (२) णं एकदिग्रदं वेदसलदामण्डबर एाल्तिाीबत्त भाम्रागदं उग्रग्रं तव कृत्थे सशिक्दिं ग्रामि। राज्ञा ॥ शृणुमस्तावत् । शकुन्तला ॥ (३) तकखं सो मम पुत्तकिट्यो मम्रसावम्रो उबत्यिदो तदो तर दाव पङमं पिवतु ति श्रणुकम्यिा उबच्झन्दिो । एा उणा दे घबरिचिदस्स हत्यादी उम्रग्रे उबादो यार्ड यचा तस्मिं ज्ञेव उग्र मरु गीदे कदो तएा पणाम्रो । त्यन्तरे विकृतिम्र तर भणिदं सचं सव्वो राज्ञा ॥ श्राभिस्तावदात्मकार्यनिर्वर्तिनीभिम्र्मधुराभिरनृतवाग्भिरा कृष्यन्ते विषयिणाः । (१) ” अत्र तावत् विधिना दर्शितं प्रभुवं श्रषरं ते कथयिष्यामि । (३)” ननु एकदिवसे वेतसत्तामण्डपे नलिनीपत्रभान्नगतमुदकं तव रुस्ते सन्नितिमासीत्। (३)'तत्क्षणे स मम पुत्रकृतको मृगशावक उ पस्थितः ततः त्वया तावत् प्रथमं वितु इति अनुकम्पिन्ना उपच्झन्दितः । न पुनस्ते ग्रपरिचितस्य हस्तादुदकमुपनतः यात् पश्चात्तास्मन्नवादक मया गृहीते कृतं तेन पानं । अत्रान्तरे विरुस्य वया भगितं सत्य स व्र्वः स्वतन्न विश्वसिति ज्ञातः द्वावपियुवामरण्यकौ इति Digitized by