पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ -० शकुन्तला । चतुर्थी ऽङ्कः ० प्रियम्वदा ॥ (१) सुणु [संस्कृतमाश्रित्य] " " . दुष्मन्तनाहितं ततो दधानां भूतये भुवः ।' .. .. :- अवेहि तनयां ब्रमन्नग्रिगळभी शमीमिव ।। अनुसूया ॥ [प्रियम्वदामश्लिष्य](२) सहि पित्रं मे पित्रं मे किन्तु ध ऽ ऽतव शीघ्रदि ति उक्कण्ठासाहारणं दाशिा परिदोसमणुभवामि । प्रियम्वदा ॥ (३) अम्ले कधम्य उकूण्ठं विागोदरस्सामो सा दाणि तबस्सिागी गिव्वुक्ता भोटु । नं तुमं गालिणीबत्तसङ्गदं करेहि ज्ञाव से ग्रकृम्पि गोरोग्रणं तित्यमग्रेि टुळवाकिसलम्राइं मङ्गलसमाल्लक्षात्थं विरग्रामि ।।' ', :- - - [प्रियम्वदा तथा करोति-ग्रनुसूया निष्क्रता ] [नेपथ्ये] गौतमि श्रादिश्यन्तां शाङ्गरवशारद्वतमिश्राः वत्सां शकु तलां नेतुं सब्जीभवतेति । (१) शृणु । ()” सखि प्रियं मे प्रियं मे किन्तु घग्य व नीयते इति उत्कण्ठासाधारणं इदानीं परितोषमनुभवामि । (३)' ग्रावां कथयमपि उठ त्कण्ठां विनोदयिष्यावः सा इदानीं तपस्विनी निवृत्ता भवतु।.(४) तेन तस्मिन् चूतशाखावलम्बिते नारिकेल्नसमुद्रके तन्निमित्तमेव मया का लष्कराक्षमाः केशरगुणाः निक्षिप्तास्तिष्ठति तत्त्वं नलिनीपत्रसङ्गतं कुरु यावद्स्या घकमपि गोरोचनां तीर्थमृत्तिकां द्वव्र्वशिलयानि मङ्गलस माल्लभन्नार्थ विरचयामि Digitized by