पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । चतुर्थी ऽङ्कः • प्रियम्वदा । () सुणा.ि दाणि ज्ञेव सुरुसुतिश्रापुच्छ्णाणिमित्तं ७५ अनुसूया ॥ (२) तदी तदो । प्रियम्वदा ॥ (३) तद् ज्ञाव णं लञ्जावणादमुहीं परिस्सइत्र ताद् काझी से वमन्निन्ददि वच् दिश्रिा धूमोबरुद्वदिष्ट्रिणो जमाणास्स छत्थादो पावग्रस्स जेव मुळे ग्राङदी शिबडिदा सुसिस्सपरिगरुिदा विश्र विञ्ज्ञा धसोग्रणीम्रासि मे संवुत्ता । ता कुन्छ जेव तुमं इसिपरिगदिं कटुश्र भतुणो सम्रासं विसञ्जेमि त्ति । अनुसूया ॥ (8) सहि केण ठण याचक्खिदो ताट्कशास्स अत्रं वु ततो । प्रियम्वदा ॥ (५) अग्गिसरणं पविष्ट्रस्स किल सरीरं विणा छ्न्दो श्रमुसूया ॥ [सविस्मयं] (६) कधं विध (१) शृणु इदानींमेव सुखसुत्याप्रच्छ्ननिमित्तं शकुन्तलायाः समीपं गतास्मि । (२)” ततस्ततः । (३)' ततो यावत् तनु लञ्ज्ञावनतमुखीं परिधन्य तातकण्वः तस्याः एवमभिनन्दनि । वत्से दिष्या धूमोपरुद्धट् ष्टर्यजमानस्य रुस्तात्यावकस्य एव मुखे श्राङतिर्निपतिता सुशिष्यपरिगृ हीता इव विय्यु अशोचनीयासि मे संवृत्ता । तावद्य एव त्वां ऋषि परिगृहीतां कृत्वा भर्तु सकाशं विसृजामीति । (४)” सखि केन पुनः । घाचलितः तात्तकण्वस्य श्रयं वृत्तान्तः । (५) श्रमिशरणं प्रविष्टस्य किल्ल शरीरं विना छ्न्दोवत्या वाचा ६) कथमिव । Digitized by Google