शकुन्तला। चतुर्थी ऽङ्ग
अपिच । कर्कन्धूनामुपरि तुनिं रञ्जयत्यग्रसन्ध्या ! : :
दाब्र्भ मुचत्युठापटलं वीतनिद्रो मयूर । । :
वेदिप्रान्तात् खुरविलिखितादुत्थितश्चैष सम्यः । ।
पश्चाधिर्भवति कृरिणाः स्वाङ्गमायच्छ्मान ॥
अपिच । । पादन्यासं क्षितिधरगुसोड्रि कृत्वा सुमेरो
क्रान्तं येन, क्षतितमसा मध्यमे धाम विष्णोः ।
सोऽयं चन्द्रः पतति गगणादत्यशेषेर्मयूखेः
श्रत्याभिर्भवति मरुतामप्यपभ्रंसनिष्ठा ॥
७०३
अनुसूया ॥ [स्वगतं] (१ ) श्वग्यि एाम विसयपरंमुरुस्स जणास्स
दं एा विदित्रं ज्ञाधा तणारा सउत्तला श्रणाञ्जमाअरेिदं ति ।
शिष्यः ॥ यावदुपस्थितां होमवेलां गुरवे निवेदयामि ।
[इति निष्क्रान्तः]
अनुसूया।॥(३) णं पक्षाट्वेला ता लङ लङ पडिबुढामि । धरुवा
पडिबुढाबि किं करंइस्तं एं मे उचिदेतुं पादंकरणीसुं हत्था पसरन्ति ।
राज्ञा शकुन्तलायाः घनार्यमाकारितं ति।
लघुलघु प्रतिबुद्धास्मि । अथवा प्रतिबुद्यापि किं करिष्यामि न से उचितेषु
प्रभातकरणयिषु हस्ती प्रसरतः ।
Digitized by
Google
पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१२७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
