७२
शकुन्तला । चतुर्थी
घनुसूया ॥ (१) पित्रम्वदे दोए जेवि णो हिश्र एसो वुत्तो
ठिटूडु रकवणीचा क्खु पशदिपल्लवा पिग्रसही।
प्रियम्वदा ॥ (२) को दाव उएोदणा एोमालिग्रं सिधेदि
[इत्युभे निष्क्रान्ते]
। तत: प्रविशति सुप्तोत्थितः कण्वशिष्यः ।
शिष्यः । वल्लोपलक्षणायादिष्टोस्मि प्रवासात् प्रति निवृत्तेन तत्र
भवता कण्वेन तत् प्रकाशं निर्गत्यावलोकयामि किमवशिष्टं रजन्या
इति [परिक्रम्यावलोकय च] रुन्त प्रभातं यत् सत्यं सूर्यचन्द्रमसौ जग
तो ७ स्य सम्यद्विपदामनित्यतां दर्शयत इव । तथा हेि
यात्यकतोऽस्तशिखरं पतिरोषधीनां
ग्राविष्कृतारुणापुरःसर एकतो ऽर्कः ।
तन्नो द्वयस्य युगपद्व्यसनोट्याभ्यां
लोको नियम्यत इवष दशान्तरेषु ।
अपिच । । अन्तर्हिते शशिनि सेव कुमुद्वतीयं
दृष्टिं न नन्दयतेि संस्मरणीयशोभा ।
दुःखानि नूनमतिमात्रटुरुद्धहानि ।
(१)' प्रियम्वदे द्वयोरिव नौ कृदये एष वृत्तान्तः तिष्ठतु रक्षणीया
खलु प्रकृतिपल्लवा प्रियसखी । (२)' कस्तावदुष्णोदकेन नवमालिकां
Digitized by
पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१२६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
