पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ शकुन्तला । चतुर्थी घनुसूया ॥ (१) पित्रम्वदे दोए जेवि णो हिश्र एसो वुत्तो ठिटूडु रकवणीचा क्खु पशदिपल्लवा पिग्रसही। प्रियम्वदा ॥ (२) को दाव उएोदणा एोमालिग्रं सिधेदि [इत्युभे निष्क्रान्ते] । तत: प्रविशति सुप्तोत्थितः कण्वशिष्यः । शिष्यः । वल्लोपलक्षणायादिष्टोस्मि प्रवासात् प्रति निवृत्तेन तत्र भवता कण्वेन तत् प्रकाशं निर्गत्यावलोकयामि किमवशिष्टं रजन्या इति [परिक्रम्यावलोकय च] रुन्त प्रभातं यत् सत्यं सूर्यचन्द्रमसौ जग तो ७ स्य सम्यद्विपदामनित्यतां दर्शयत इव । तथा हेि यात्यकतोऽस्तशिखरं पतिरोषधीनां ग्राविष्कृतारुणापुरःसर एकतो ऽर्कः । तन्नो द्वयस्य युगपद्व्यसनोट्याभ्यां लोको नियम्यत इवष दशान्तरेषु । अपिच । । अन्तर्हिते शशिनि सेव कुमुद्वतीयं दृष्टिं न नन्दयतेि संस्मरणीयशोभा । दुःखानि नूनमतिमात्रटुरुद्धहानि । (१)' प्रियम्वदे द्वयोरिव नौ कृदये एष वृत्तान्तः तिष्ठतु रक्षणीया खलु प्रकृतिपल्लवा प्रियसखी । (२)' कस्तावदुष्णोदकेन नवमालिकां Digitized by