पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• शकुन्तला । चतुर्थी७ङ्क • ७१ प्रियम्वदा ॥ (१) तदो तदो । अनुसूया ॥ (२) तो तणा भणिदं एा मे वत्रणं श्राप्तधा भइडुमरि ऋदि कितु श्राव्रणाक्षिाणादंसणादो से साबो णिग्रतिस्सदिति मन्त प्रियम्वदा ॥ (३) सकुं दाणि यस्ससिडु तणा रासिणा संपत्थिदणा अक्तणो णामदिदं अङ्गुलीअत्रं सुमारणीधति सउत्तलारुत्थे सत्रं जेव पिणाढाबिदं स ज्ञेव तस्तिं साहीणो उबाम्रो विस्सदि अनुसूया ॥ (8) हि देवकब्जं दाव से शिवुत्तम्छ । [इति परिक्रामतः] प्रियम्वदा ॥ [विलोकय] (५) घणुतूर पक्च दाव वामत्यविणि एा विस्रावदि किं उण अदिधिविसेसं । (१)” ततस्ततः ।()” ततस्तेन भणितं न मे वचनमन्यथा भवि तुमर्हति किंतु श्राभरणाभिज्ञानदर्शनात् तस्याः शापो निवर्तिष्यते इति मन्त्रयत्रवान्तरितः । (३)* शक्यमिदानीं श्राश्वसितुं तेन राजर्षिणा संप्र स्थितेन श्रात्मनो नामाङ्कितमङ्गुलीयकं स्मारणीयमिति शकुन्तलास्त स्वयमेव पिनडार्पितं रुष एव तस्मिन् स्वाधीनः उपायो भविष्यति। (8)" शूदिवकार्य तावक्त् तस्या: निकर्तव । ()* अनुसूये पश्य तावत् वामरुस्तविनितिवदना श्रालिखिता छ्व प्रियसखी ततया चिन्तया यात्मानमपि न विभावयते किं पुनरतिथिविशेषं Digitized by