• शकुन्तला । चतुर्थी७ङ्क • ७१
प्रियम्वदा ॥ (१) तदो तदो ।
अनुसूया ॥ (२) तो तणा भणिदं एा मे वत्रणं श्राप्तधा भइडुमरि
ऋदि कितु श्राव्रणाक्षिाणादंसणादो से साबो णिग्रतिस्सदिति मन्त
प्रियम्वदा ॥ (३) सकुं दाणि यस्ससिडु तणा रासिणा संपत्थिदणा
अक्तणो णामदिदं अङ्गुलीअत्रं सुमारणीधति सउत्तलारुत्थे सत्रं जेव
पिणाढाबिदं स ज्ञेव तस्तिं साहीणो उबाम्रो विस्सदि
अनुसूया ॥ (8) हि देवकब्जं दाव से शिवुत्तम्छ ।
[इति परिक्रामतः]
प्रियम्वदा ॥ [विलोकय] (५) घणुतूर पक्च दाव वामत्यविणि
एा विस्रावदि किं उण अदिधिविसेसं ।
(१)” ततस्ततः ।()” ततस्तेन भणितं न मे वचनमन्यथा भवि
तुमर्हति किंतु श्राभरणाभिज्ञानदर्शनात् तस्याः शापो निवर्तिष्यते इति
मन्त्रयत्रवान्तरितः । (३)* शक्यमिदानीं श्राश्वसितुं तेन राजर्षिणा संप्र
स्थितेन श्रात्मनो नामाङ्कितमङ्गुलीयकं स्मारणीयमिति शकुन्तलास्त
स्वयमेव पिनडार्पितं रुष एव तस्मिन् स्वाधीनः उपायो भविष्यति।
(8)" शूदिवकार्य तावक्त् तस्या: निकर्तव । ()* अनुसूये पश्य
तावत् वामरुस्तविनितिवदना श्रालिखिता छ्व प्रियसखी ततया
चिन्तया यात्मानमपि न विभावयते किं पुनरतिथिविशेषं
Digitized by
पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१२५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
