पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-• शकुन्तला। तृतीयोऽङ्क ० मेतत् [प्रकाशं] सुन्दरि नातिविष्टः सन्धिरस्य मृणालवल्यस्य यदि ते शकुन्तला ॥ [विकृस्य] (१) जधा दे रोश्रदि । राज्ञा ॥ [सव्याऊं विलंब्य प्रतिमुच्य] सुन्दरि दृश्यतां श्रयं स ते श्यामलतामनोरं विशपशाभाथामवाऽतताम्बरः । मृणालपणा नवो निशाकरः करं समेत्योभयकोटिमाश्रितः । शकुन्तला ॥ (२) एा दाव णं पकवामि पवणुकूम्पिणा कामुष्यलर णुणा कलुसी किदा मे दिी राज्ञा ॥ [सस्मितं] ययनुमन्यसे तद्रुमेनां वदनमरुतेन विशदां क शकुन्तला ॥ (३) अणुकम्पिदा भवे श्रहं ण उणा दे वीससामि राज्ञा ॥ मामेवं नवो हि परिजन श्रादेशात् परं नातिवर्तते । शकुन्तला ॥ (४) अयं जेव प्रचुबघारो अविस्ससञ्जाणाधी राज्ञा ॥ [स्वगतं] नामेवं रमणीयमात्मनः सेवावकाशं शिथिल यिष्ये [मुखमुत्रमयितुं प्रवृत्तः ।=शकुन्तला अकामप्रतिषधं पयन्ती वि मलि] = [प्रकाशं] श्रयेि मदिंरक्षणे घलमस्मदविन्याशङ्कया। = [श- (१)': यथा ते रोचते । (२)' न तावन्ननु-पश्यनमेि पवनोत्कम्पिन्ना कर्णोत्पलरेणुना कलुषीकृता मे दृष्टिः । (३)” अनुकम्पिता भवेत् घडं न पुनस्ते विद्यसिमि । (3)” अयमेव अत्युपचारः श्रविधासज्ञमः । Digitized by