पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। तृतीषोऽङ्कः - शंकुन्तला ॥ [राः प्रमुखे स्थित्रा] (१) घञ्ज्ञ श्रद्यपघे सुमरिच र दस्स ऋत्थविब्अंसिणो मुणालवलम्रस्स कद पडिणिोठत्तम्हि घा अल्ल किवदं विश्य मे श्रिर एं त गरुिदं त्ति ता शिकिन्नब्ब र में अत्ता एाग्रञ्च मुणिाश्रणेोसुं मा पश्रासइस्सदि । राजा ॥ केनापि सन्धिना प्रत्यर्पयामि शकुन्तला ॥ (२) केणा भणा । राज्ञा ॥ अहमेव ते यया स्थानं निवेशयामि । शकुन्तला ॥ [श्रात्मगतं] (३) का माह भोड[प्रकाशं] एवं करे [इत्युपसर्पति] राज्ञा ॥ इतः शिलापट्टकदेशमेव संप्रयाव . [इयुभौ षरिक्रम्योपविष्टौ] राज्ञा ॥ [शकुन्तलारुस्तमादाय] श्रो स्पर्शः प्ररोः संभृतो भूयः किंस्वित् कामतरीषं ॥ शकुन्तला ॥ [स्यशं पषिवा] (8) नुवरदु तुवरड अञ्जउत्तो राम्रा १ [सर्षमात्मगतं] इदानीमस्मि विश्वसितो भर्तुशभाषणपद् कृते परिनिवृत्तास्मि वा घालक्षितमिव मे हृदये ननु वया गृहीतनिति सत्वत् निक्षिप्य रात् मां धामामार्च मुन्किनेषु मा प्रकाशिफ्यते । (४)” केम भए । (३)" का गतिः भवतु एब कुरु । () वरतां व्याप्त [Digitized by Google