पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला । तृतीयो ऽङ्क ० मणिबन्धनगलितमिदं संक्रान्तोषीरपरिमलं तस्याः । छ्यस्य निगडमिव मे मृषात्मवल्लये स्थितं पुरतः ॥ [सबङमाममादत्ते] शकुन्तला ॥ [हस्तं विलोकय] (१) श्रम्ही दोब्बछसिलिदार परिब्भग्यि मर एा बि एादं । राजा ॥ [मृणालवलयमुरसि कृत्वा] घो स्पर्श अनेन्न लीलाभरणेन ते प्रिय विहाय कान्तं भुजमत्र तिष्ठता जन्नः समाश्वासित रुष दुःखभाकू श्रचेतनेनापि सता न तु वया ॥ शकुन्तला ॥ (२) श्रदो घबरं धसमत्थम्हि विलम्बिर्ड भोड देणा [इत्युपगच्छति] राज्ञा ॥ [दष्ट्रा सक्ष] श्रये जीवितेश्वरी मे प्राप्ता परिदेवितानन्तरं प्रसादेनोपकर्तव्योस्मि खलु देवस्य पिपासाक्षामकण्ठेन याचितं चाम्बु पक्षिणा मवंमेघोक्तिता चास्य धारा निपतिता मुखे । (१)" श्रो दौर्बल्यशिथिलतया परिभ्रष्टमपि मया नापिातं । (२)” अतः परमसमर्थास्सि विलम्बितुं भवतु एतेन एव अपदेशेम श्रा त्मानं दर्शयिष्ये Digitiटed by