पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। तृतीयोऽङ्क ० [दिशोऽवलोक्य] कथं प्रकाशं निर्गतो ऽस्मि । [शकुन्तलां विा पुनस्तैरेव पदः प्रतिनिवर्त्तते] शकुन्तला ॥ [पादातर प्रतिनिवृत्य साङ्गभङ्गे] (१) पोरव श्रणि झापूश्रो बि सम्भासणासत्तपरिचिदो श्रयं ब्रह्मणो णा विसुमदिव्वी राज्ञा ॥ सुन्दरि वं द्वरमपि गच्छत्ती हदयं न जाति मे । दिनावसान्तच्छ्ये व पुरोमूलं वनस्पतेः । शकुन्तला ॥ [स्तोकमन्नन्तरं गत्वा घाल्मगतं] () ही रुद्री इमं सुणिाश्र एा मे चलणा पुरोमुठा पसरति भोडु इमेहिं पञ्जातकुरुवरहिं श्रोवारिदसरीर पकेिवस्तं दाव भावाणुबन्दं [तथा कृत्वा स्थिता] राज्ञा ५ कथमेवमनुरागेकरसं मामुत्सृज्य निरपेक्षेव गतासि श्रनिर्दयोपभोग्यस्य चूपस्य मृदुन्नः कथं । कठिनं खलु ते चेतः शिरीषस्येव बन्धनं । शकुन्तला ॥ (३) शृदं सुणिाम्र णा मे ब्बछावो गझिडं ।: ; राजा ॥ किमस्मिन् संप्रति प्रियाशून्ये करोमि [श्रयतोऽवल्लोषव]

(१) पौरव निष्ठापूरकोपिसम्भाषणमात्रपचितोऽयं तन्नोन्नक्-ि

स्मर्तव्यः । (२) ऋाधिक छाधिक् इदं श्रुवा न मे चरणी पुरोमुखी प्रस रतः भवतु भि: षर्यत्तकुरुबकैरपवारितशरीरा प्रेचे तावत् भावानु बन्धं । (३)” एतत् श्रुत्वा न मे प्रभावी गतुं । Date०७ (Google