पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ -शकुन्तला। तृतीयोऽङ्ग राज्ञा ॥ धिक् व्रीडितोस्मि शकुन्तला। (१)ण कखु श्रहं महाराधं भणामि देव्वं उबालकामि राज्ञा ॥ अनुकूलकारि किमुपालभ्यते देवं शकुन्तला दाणि एा उबालहिस्सं ऊँ में श्रत्तणो श्रणी ॥ (२) कध परगुणेहिं लोलाबेदि राज्ञा ॥ [स्वगतं ] । अप्यौत्सुक्ये मछति दयितप्रार्थनासु प्रतीपा कांक्षन्त्योपि व्यतिकरसुखं कातरः स्वाङ्गदाने श्राबाध्यते न खलु मदनेनेव लब्धान्तरवात् श्राबाधते मनसिजमपि प्राप्तकालाः कुमार्यः । [शकुन्तला गच्छ्रुत्यव] राज्ञा ॥ कथमात्मनः प्रियं करिष्ये [उपसृत्य पठान्तरेविधृत्यावलम्बते] शकुन्तला ॥ (३) पोरव रकच विणाग्रे इदो तदो इसीम्रो सञ्चरत्ति राज्ञा ॥ सुन्दरि श्रलं गुरुजन्नाद्भयेन न ते विदितधर्मा तत्र भवान् कावः गान्धठेवणा विवाहेन वङशो मुनिकन्यकाः । शृयते परिणीतास्ताः पितृभिश्चानुमोदिताः ॥ (१) न खल्वदं महाराऊं भणामिदेवमुपालभे । (२) कथमिदानीं जोपालप्स्ये यत् मां श्रात्मनोऽनीशां परगुणलोभयति। (३) पौरव रज्ञ विनयं इतस्तत ऋषयः सचरन्ति । Digitized by Google