पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुन्तला। तृतीयोऽङ्क • ५७ उभे ॥ [सस्मितं] (१) तुमं दाणि असहाइणी ज्ञार पुरुबीएाको स मीब वटूदि । [इति निष्क्रान्त] शकुन्तला ॥ (२) कधं गदाश्रो पिश्रस्तीश्री । राज्ञा ॥ [दिशोऽवलोक्यं] सुन्दरि श्रलमावेगेन नन्वयमाराधयिता जन्नस्ते सखीभूमौ वर्तते । तदुच्यतां सञ्चालनयामि मलिनीदलतात्नवृत्तं । अङ्के निधाय चरणावुत पद्मताम्री संवाहयामि'करभोरु यथा सुखन्ते । शकुन्तला ॥ (३) एा माणाणीश्सुं ज्ञणेसुं श्रक्ताणाग्रे घबराछ्रस्तं । [श्रवस्थासदृशमुत्थाय चलिता] राजा ॥ सुन्दरि अपनिव्वाणो दिवस इयञ्च ते शरीरावस्था उत्सृत्य कुसुमशयनं नलिनीदलकल्पितस्तन्नावरणा । कथमासप गमिष्यति परिबाधा कोमलतरङ्गः ॥ [इति बलादनां निवर्तयति] शकुन्तला ॥ (8) मुच मुच एा कवु श्रत्तणो पक्वामि श्रधवास्ती मेत्तसरणा किं दाणि रुत्थ करस्सं (१) वमिदानीमसहायिनी यस्याः पृथिवीनाथः समीपे वर्तते। (२) कथं गते प्रियसण्यौ । (३) न मान्मनीयेषु जनेषु श्रात्मानं श्रपराध यिष्यामि । (8) मुञ्च मुञ्च न खलु श्रात्मनः प्रभवानि अथवासखीनात्र शरणा किमिदानीमत्र करिष्यामि 15 Digitized by ७ ज009IG