पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ -• शकुन्तला। तृतीयोऽङ्कः • राज्ञा ॥ [सस्मितं] अपराधमिमं ततः सहिष्ये यदि रम्भोरु तवाङ्गस ङ्गसृष्ट कुसुमास्तरणे त्कमापहं मे सुतनत्वादनुमन्यसेऽवकाशं प्रियम्वदा ॥ (१) एा दक्ति केणा उणा तुीभविस्सदि शकुन्तला ॥ [सरोषमिव] (२) विरम दुळिवणीदे दावत्थं गदार अनुसूया ॥ [वििर्वलोकय] (३) पिघम्वद स तबस्सिमश्रपोद् ता स प्रियम्वदा ॥ (8) क्ला चबलो कचु रसो दुविाणीदो ण सेजोबाइडं ग्राणी पारेसि ता श्रकृम्यि सहायतुणं ते करइस्तं । [इत्युभे प्रस्थिते] शकुन्तला ॥ (५) हल्ला श्रादो एा मा वो गतुं श्रणुमो ज्ञा श्र (१) न चेदितिकेन पुनस्तुष्टीभविष्यति। (२) विरम दुर्विनीते रुत दवस्थां गतया मया क्रीडसि । (३) प्रियम्वदे ष तपस्विमृगपोतकः इ तस्ततो दत्तदृष्टिनं उठात् प्रभ्रष्टः मातरमन्विच्छति तावत् संयोजया मि ननु । (४)सखि चपलः खल्वेष दुर्विनीतः न संयोजयितुं एकाकि नी पारयति तावद्रुमपि साहायवं ते करिष्यामि । (५) सख्यौ घन्यतो न मया युवां गतुं अनुमन्येथे यावत् असहायिनी अस्मि । [Digitized by Google