पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-० शकुन्तला। तृतीयोऽङ्कः ० सख्यौ॥ [विलोकय सहर्षमुत्थाय] (१)साश्रदं जधा समीदिफलस्स [शकुन्तला उत्थातुमिक्षति] राज्ञा ॥ सुन्दरि अलमलमायासेन संदष्टकुसुमशयन्नान्याशुविमर्दितमृणालवलयानि गुरुपरितापानि न ते गात्राण्युपचारमति ॥ शकुन्तला ॥ [साधसमात्मगतं] (२) श्रि तधा उत्तम्मिश्र दा एणी एा किम्पि पटिबऽजसे । अनुसूया ॥ (३) इदो सिलाट्लेकूर्देसै श्रणुगेह्यदु पिघवत्रस्सो म स्राभाम्रो । [शकुन्तला किञ्चिदपसरति] राज्ञा ॥ [उपविश्य] प्रियम्वदे कचित् सखीं वो नातिबाधते श रीरताप प्रियम्वदा ॥ [सस्मितं] (४) लडोसधो संपदं उबसमं गमिस्सदि उणारुतवाणीं करेदि में राजा ॥ भट्रेनतत्परिहाय्र्ययतो विवक्षितमनुत्तमनुतापं जनयति (१) स्वागतं यथा समीहितफलतस्याविलम्बिन्नो मनोरथस्य । (२) - ट्य तथा उत्तम्य इदानीं न किमपि प्रतिपयसे । (३) इतः शिलातलेक देशं अनुगृह्यातु प्रियवयस्यो महाभागः । (४) लब्धौषधः साम्प्रतं उय शमं गमिष्यति । अपि महाराज द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्ष साखीस्रवहः पुनः पुनरुतवादिनीं करोति मां । Digitized by Google