पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ शकुन्तलता। तृतीकोऽङ्कः उन्नर्मितेकधूलतमान्नमस्याः कदानि रचयत्या पुलकाचितेन कथयति मय्यनुरागं कपोलेन । शकुन्तला ॥ (१) हल्ला चितिदा मरं गीदित्रा प्रसमिदिाई उणा प्रियम्वदा ॥ () एं इमस्मिं सुघोअरसिणिाद्धे पालिणीबते पद् शकुन्तला ५ (३) सुणाध दाव णं सङ्गदत्यो णा वक्ति उभे ॥ (४) प्रवरुिदम् । शकुन्तला ॥ [पठति] (५) तुल्क एा श्राणे विघत्रं मम उणा मम्रणो दिवाम्ररत्तिश्च । शिकूिब दाब बलित्रं तुओं कृत्थमाणोरहाई श्रङ्गाई राजा ॥ श्रवसरः खल्वयमात्मानं दर्शयितुं । [सहसोपसृत्य] तपति तनुगात्रि मदनस्वामनिशं पुनर्मां दत्येव । गुपयति यथा शशङ्गं न तथा हि कुमुद्वतीं दिवसः । (१) “सखि चिन्तिता मया गीतिका प्रसन्निहितानि पुनलेखसाधना नि । (२) नन्वस्मिन् शुकोदरन्निग्ध नलिनीपत्रे पट्दभक्या नखेरालि ख्यतां । (३) शृणुतं नावन्ननु सङ्गतार्थी न वेति । (४) वहिते स्व । (१) तव न जाने कट्ये मम पुनर्मदनो िदवा रात्रौ च । िनष्कृपस्तापय ति बलीयान् तव रुस्तमनोरथानि अङ्गानि । Digitized by Google