पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० --० शकुन्तला । तृतीयोऽङ्कः ० अनुसूया ॥ (१) कधम्विध प्रियम्वदा ॥ (२) शृणं सो बि रासी इमस्मिं जाणे सिणिादिष्ट्रिसू . :- राजा ॥ [स्वगतं] सत्यमित्थं भूत वास्मि । तथा हि मे

  • *** श्राशाशरतरतस्तापावसामाणाकृत

निशि निशि भुजन्यस्तापाङ्गप्रवर्तिभिरश्रुभिः ।

  • कनकवलयं स्रस्तं स्रस्तं पुनः प्रतिसार्यते ॥

प्रियम्वदा ॥ (३)[विचित्य] हल्लामम्राणालेको दागिा से करीीघडु तं सुमणीगोबिदं कटुश्र देवदासवाव्वबदेसेण तस्स रणो हत्यं पाबइस्तं। अनुसूया ॥ (४) सहेि रोश्रदि मे सुमारो रसो यम्रोओो किं वा सउतन्ना भणादि शकुन्तला,॥ (५) सकेि णिाम्रोग्रो वियुष्यीयदि प्रियम्वदा ॥ (६) तेणा हि ग्रत्तणो उबाणासाणुव्रबं चितेक् िकिम्यि (१) कथमिव । (३) नूनं सापि राजर्षिः इह ज्ञाने त्रिग्धदृष्टिसूचि नाभिल्लातः । एषु दिवसेषु प्रजागरकृश इव लक्ष्यते । (३) सखि मदन लख इदानीं तस्य क्रियतां तं सुमनोगोपितं कृत्वा देवतासेवाव्यपदेशेन्न तस्य राज्ञो हस्तं प्रापयिष्यामि। (४) सखि रोचते मयं सुकुमार रुषः प्रयोगः किं वा शकुन्तला भाति । (५) सखि नियोगो विकल्प्यते । (६) तेन रुि ग्रात्मन उपन्यासानुचूपं चिन्तय किमपि ललितोपनिबढकं गीतकं । Digitized by Google