पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८ - शकुन्तला। तृतीयोऽङ्कः • शोच्या च प्रियदर्शना च मदनगानेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लतामाधवी शकुन्तला ॥ [निधस्य] (१) कस्स वा श्रधास्स कधइस्सं किन्तु श्रा श्रासइतुका वो भविस्तं उभे ॥ (२) सहि सहेि घदो जेव णो ब्बिन्धो संविभक्तं कचु दुःखं सत्कविश्रणं भोदि । राज्ञा ॥ पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमाधिहेतुं दृष्टो विवृत्य बङशोप्यनया सतृष्ठं अत्रोत्तरश्रवणाकातरतां गतोस्मि ॥ शकुन्तला ॥ (३) दो पटुदि सो तबोवणारकेिचदा राक्षसी ममदंस णायध गदा । [इत्यर्डोतेन लज्जां नाटयति] शकुन्तला ॥ (५) तदो पङदि तग्गदेणा श्रकिल्लासणा दावत्थम्ि संवुत्ता (१) कस्य वा अन्यस्य कथयिष्यामि किन्तु प्रायासहेतुका युष्माकं भविष्यामि । (२) सखि सखि अत एवास्माकं निर्बन्धः संविभतं खलु दुःखं सक्यवेदनं भवति । (३) यतः प्रभृति स तपोवनरक्षिता राजर्षिर्म मदर्शनपथं गतः । (४) कथयतु प्रियसखी । (५) ततः प्रभृति तङ्गतेन च भिलासेन तद्वस्यास्मि संवृत्ता १ boreb ,Google