पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8७ अनुसूया । (१) ऋला सठन्सले अणाष्आसरा श्रझे मशोगदस्स दे वुत्तन्तस्स किन्तु तारिमी शदिवासकस्यानुबन्छेतुकामधमाशाणं श्रवत्था सुखीश्चदि.तारिसी. तुरु क्ति तकूमि । ला कधेहि किं णिमित्तं दे घत्रं श्राम्रासो त्ति विश्रारंपरमत्यदो श्राणिश्र श्रणारम्भो किल्लपदीश्रारम्स । प्रियम्वदा ॥ () घाँसकिं मुहूड कंचु सा भोदि किं एदं ग्रत् ऐी उबद्दवं शिगूरुसिअणुर्दियसंच परिहीम्रसि अङ्गसुं केवलं लावा मई च्छाया तुमं ण मुछेदि । । राज्ञा । वितृथमाक् िप्रयम्वदा । तथा ह्यस्या मध्यः लान्तरः प्रकामविनतावंसी कविः :पाण्ङ्गरा,।। (१) सखि शकुन्तले घनभ्यन्तरे श्रावां मनोगतस्य ते वृत्तांतथि केितु यादृशी इतिहासकथानुबन्धषु कामयमानानां श्रवस्था श्रूयते ताट्टः Dotect) (Google