पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे प्रसादे स्वर्णाढ्ये प्रभवभवदुद्भागलुलितम् । त्रिसूत्रं सु- स्निग्धं धवलमुपवीतं कलयते महायोगिन्मूर्तित्रयमपि विलीनं तदथवा ॥८॥ प्रसिद्धः स्वर्णादिर्दिवि विबुध- वाचोवितरणात्प्रशस्तौ तौ शस्तावखिलपुरुषार्थप्रकरणात् । जनानां पादाजद्वितयमधिकं प्रेम भजतां मुनींद्र त्रैलो- क्याद्भुतगणमणिक्षीरजलधे ॥ ८१ ॥ इयं रोस्णां राजि- विलसति महानाभिसरसः प्रवृत्ता कुल्येव प्रतिपतितभं- ग्यस्त्रिवलयः । नवालेखालोकत्रयविभजनार्थे विरचिता मुने दत्तात्रेय त्वदुदरविलन्ना विलसिता ॥८२॥ध्रुवं शं- मा मौंजीत्रितयवलिरेखावरतनो रुरुक्षोः प्रासादं स्वशय- हृदयाख्यं तव हरे । महालक्ष्म्याश्चंचत्कनकमयसोपान- पदवी न चेन्नाभीकुंडे पुरिचिदुपलब्धा परिदया ॥८३॥ प्रवृत्तावूरू ते लसदुदरलोकव्रजतिर्थता सा कुर्वांदरफु- टपटुकरौ संप्रकटितौ । कटौ विस्तारौ यत्कटकफलको- ताविव मुने महायोगिन्विश्वंभर इति च नूनं त्वमधिसूः ॥ ८४ ॥ कृपालो विश्वेश त्रिभुवनतले ते प्रमितितो दिवारात्रौ स्थानं मिलति वपुषो जानुयुगलम् । अभ- तानित्येतत्कथितमभियुक्तैः समतनोः प्रदुष्यंते संप्रत्यपि तदिदमर्थ हि सुदृढम् ॥४५॥ जगन्मूलं सृष्ट्वा सकलज- गतां सर्वकुशलो भवेजंघे लक्ष्मीकृदसमसरस्यः प्रकुरुते । प्रकृष्टौ तौ वीरौ भ्रमयितविलक्ष्योल्पगुणवान् मुने ते नानंगस्तव तु विमुखो लक्षणवतः ॥ ८६ ॥ नराणां ना-