पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

भगवदज्जुकम् २९
( प्रविश्य )
वेद्यः --l गळि अा अट्ट मया गहीदा ,ओोसधं च । ज[णेखणेन जीवि-
स्सदि मरिस्सदि वा क्ति । उदअ उदओ ।
( उपगम्य )
ठेन्ट्री -- 2अदअं |
व्बद्य. - 3 गुळिअं ओोवट्टअामि ॥ अविहा ण हु अं दट्टा । अाविट्टा खु
भव |
गणि -- मूखवैद्य' वृथावृद्ध, प्राणिनामन्तकमपि न जानीषे कतमेनेयं
सपेण व्यापादितेति वद ।
वैद्यः - 4 कि एत्थ अच्चरिअं !
गणिम् -- शास्त्रमस्ति ।
वैद्यः -- 5 अत्थि पभूदं ( सत्भसहंस्सं ) वि !
गणि -- ब्रूहि ब्रूहि वैद्यशास्त्रम् ।
वैष्द्य --- 6 सुणादु होदी ।
वातिकाः पैत्तिकाश्चंव इलै श्लै • • .
अविहा पुत्थअं पुत्थअं
शाण्डि -7अहो वेज्जस्स अहिरूवदा । एक्कपदे विसुमरिदो । होदु मम
वअस्सो एव्व' इदं पुत्तअं ।
l गुलिका अष्ट मया गृहिता औौषधं च ! जाने क्षणेन जीविष्यति मरिष्यति
वा इति । उदंकमुदकम् ॥
2 उदकम् ।
8 गुलिक'मवघट्टयामि । अपिहा न खल्वियं दष्टा । अावष्टिा खलु भवेत् ॥
4 किमत्राश्चर्यम् ?
5 अस्ति प्र भूत मपि (सार्धसहस्रमपि)॥
6 श्रणोतु भवती । अपिहा पुस्तकं पुस्तकम्
7 अहो वैद्यस्य ाभिरूपता । एकपदे विस्मृतः । भवतु । मम वयस्य एवं ।
इद पुस्तकम् ।