पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२८ भगवदज्जुकम्
शाण्डि - l णहि णहि उम्मत्तो खु तुमं ।
रामि -- भगवन्नाश्रमविरुद्ध: खल्वयमालापः ।
परि -- सुरां पिबामि ।
शाण्डि -- 2विसं पिब । भोदु परिहासप्पमाणं जाणिस्सं । णेव भ|अवो
णेव अज्जुअा ॥ अहवा भअवदज्जुअं णाम एदं संउत्तं होदु ।
परि – 8 परहुदिए परहुदिए अाळिगेहि मं ।
चेटी - 4 अवेहि ॥
माता - 5 जादे वसंदसेणे |
परि -6 अत्ते इयह्मि ॥ अत्ते वंदामि ।
माता - 7 भअवं किं एदं ?
परि -8 अक्ते पच्चवजाणासि मं । रामिळ अज्ज ||चिराइदं खु तुए ॥
रामि -- भगवन्नवशयोऽस्मि |
शाण्डि-– 9 होदु ।
1 नहि नहि उन्मत्तः खलु त्वम् ।
2 विष पिब । भवतु परिहासप्रमाणं ज्ञास्यामि । नैव भगवान् । नैव अज्जुका ।
अथवा भगवदज्जुकं नामेदं संवृत्तम् । भवतु ।
3 परभृतिके परभृतिके अालिग माम् ।
4 अपेहि ।
5 जाते वसन्तसेने,
6 मातरियमस्मि | मतर्वन्दे }
7 भगवन्किमिदम् ?
8 मातः प्र त्यवजानासि माम् ॥ रामिल अद्यचिरायितं खलु त्वया 1
9 भवतु ॥