पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

भगवदज्जुकम् २७
अये ! अयमत्रभवान् योगी परिव्राजकः क्रीडति । किमिदानीं
करिष्ये । भवतु दृष्टम् । अस्यr गणिकाया अात्मानं परिव्राजकशरीरे
न्यस्य अवसिते कर्मणि यथास्थानं विनियोजयामि |
( तथा कृत्वा )
एते विप्रशरीरेऽस्मिन् स्त्रीप्राणा विनियोजिताः ।
यथातत्वं यथाशीलं प्रायो यास्यन्ति विक्रियाम् ।
( निष्क्रान्तः )
परि -- ( उत्थाय ) 1 परहुदिए परहुदिए ॥
शाण्डि -- 2 अविहा पच्चागदप्पाणो खु भअवो । अातक्केमि दुक्ख-
भागिणो एणमिःमअंतित्ति ॥
परि - 8 कहिं कहिं रामिळओो ा
रामि -- भगवन्नयमस्मि |
शाण्डि - 4 भअवं किं एदं ? कुंडिअग्गहणोइदं वामहत्थं संकवळअपूरि-
ददंविअ मे पडिभादि |
परि - 5 रामिळअ अाळिगेहि मं ।
शाण्डि - 6 किंसुअं अाळिगेहि ।
परि - T रामिळअ मत्ता खु अहं ।
I परभृतिके परभृतिके । →
2 अपिहा । प्रत्यागतप्राण* खलु भगवान् । अातर्कयामि दु* खभागिनो न
म्रियन्ते इति |
8 कुत्र कुत्र रान्मिलकः ।
4 भगवन्किमिदम् ? कुण्डिकाग्रहणोचितः वामहस्तः शङ्खवलयपूरित इव
मे प्रतिभाति नेव नैव |
5 रामिलक अालिङग माम्
6 किशुकमालिग ।
T रामिलक मत्ता खल्वहम् ।