पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२६ भगवदज्जुकम्
वैद्यः -- ! महंतं विअारं करेदित्ति अाणेहि । मह सव्वारंभाणि दाव
अारंभामि विसतंते ( उपविश्य मण्डलं रचयित्वा) कुडल
कुडिलगामिणि मंडलं पविस, पविस । वासुइपुक्त चिट्ट ।
चिट्ट । शूशू । अहं च सिरावेहं करिस्सं कहिं कुठारिअा '
गणि -- मूर्खवैद्य अलं परिश्रमेण ।
वैद्यः - 2 पित्तं पि अत्थिं अञ्अं दे पित्तं वातं सेह्मं च णासेमि ॥
रामि -- भोः क्रियतां यत्न* । नखल्वकृतज्ञा वयम् ।
वैद्यः -3 सुदरगुळिअं वाळवेज्जं अाणेमि ।
(निष्क्रान्त 8 )
(ततः प्रविशति यमपुरुषः)
यम ~--भो भस्मि (त्सिं )तो यमेन ॥
न सा वसन्तसेनेयं क्षिप्रं तत्रैव नीयताम् ।
अन्या वसन्तसेना या क्षीणायुस्तामिहाऽनय ।
यावदस्याश्शरीरमग्निसंयोगां न स्वीकरोति तावत्सप्राणrमेनां करोमि
( विलोक्य ) अये उत्थिता खल्वियम् । भो* ! किन्नु ( न )
खल्वियम् ।
अस्या जीवो मम करे उत्थितैषा वराङ्गना ! '
अाश्वर्यं परमं लोके भुवि पूर्वं न दृश्यते ।
( सर्वतोऽवलोक्य )
1 महान्तं विकारं करोतीति अानय । मम सवरि+भां स्तावदरभे विंषतन्त्रे
कुण्डल कुटिलगामिनि मण्डलं प्रविश प्रविश वासुकिपुत्र तिष्ठ तिष्ठ t
शूशू' अहं सिरावेथं करिष्यामि । कुत्र कुठारिक[ ॥
2 पित्तमप्यस्ति । अहं ते पित्तं वातं श्लेष्मं च नाशयामि ।
3 सुन्दरगुलिकं व्यालवैद्यमानयामि ।