पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२४ भगवदज्जुकम्
माता ...1 हा हदह्मि मंदभाञ्अा (हा हदाखु बह्महे) ।
चेटी - 2 समस्ससदु समस्ससदु अता ॥ एसा अज्जुअा सत्थट्टिदा ।
माता -3 णं पइदित्था (उपसृत्य) जादे वसंदसेणे किं एद *
गणि - वृषलवृद्धे मा स्प्राक्षीः ।
माता - 4 हद्धि किं एद ?
चेटी -- 5 अच्चारूढो सो विसवेअो !
माता -- 6 गच्छ सिग्घं, वेज्जं अाणेहि ।
चेटो -- 7 अत्ते तहा ।
( निष्कान्ता )
( ततः प्रविशति रामिलकश्चेटी च )
चेटी – 8 जेदु जेदु अा|वुक्तो । अ[वुक्तं अपेक्खती संतवदि अज्जुअा ।
रामि -
इच्छामि तावदस्याः
कलमधुरवचो मुखं विशालाक्ष्या* ॥
मधुपव्रतोऽभिपातुं
विकसितमिव कोमलं कमलम् ।
1 हा हतास्मि मन्दभा ग्या ।
2 समाश्वसितु समाश्वितु माता । एषा अज्जुका सत्त्वस्थिता ॥
8 ननु प्रक्कृतिस्था ! जाते वसन्तसेने किमिदम् ?
4 हा धिक् किमिदम् ?
5 अत्यारूढः स विषवेगः ।
6 गच्छ शीघ्रयं | वैद्यमानय ।
T मातस्तथा ॥
8 जयतु जयत्वावुक्तः ॥ अावुक्तमप्रेक्षमाणा संतपति अज्जूका ।