पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

भगवदज्जुकम् २३
(अाश्रमपदं प्रवादं च) न जानाति । किंचिच्छू.तं महेश्वरादि
भियाँगाचार्येर्महद्भिः शिष्यानुक्रोशः सङ्गं न बाधत इति ।
तदस्य प्रत्ययोत्पादनं करिष्ये । ईदृशो योग इति ! अस्या
गणिकायशशरीरे अात्मान नियोजयामि योगेनाविष्ट: 1
गणि ~---(उत्थाय) शाण्डिल्य ! शाण्डिल्य !
शाण्डिं -- (सहर्ष) 1 अविहा जीवदि । पच्चाअदप्पाणा खु एसा भोदी ।
अअहिा ॥
३ाणि --- अप्रक्षालितपाणिभ्यां मा स्प्राक्षीः |
शाण्डि -– 8 अदिपोक्खिणी खु इअं I
गणि -- एहि यत्स• अधीष्व तावत् ।
शाण्डि - 8 इहवि अज्झअणं । भअवंतं एव्व उवसप्पामि (उपगम्य)
भो भअवं, अइ मुदो खु भअवो, हा वाचाळअः' हा अदिजोग-
वित्तः, अहा उवज्जाअः एवं बहुजाणंतो वि स्मरंति ।
( प्रविश्य माता चेटी च )
चेटी -- 4 एदु एदु अत्ता ।
माता -5 कहिं मे दारिअा 1
गणि ~- 6 एसा अज्जुअा उय्याणे वाळेण दट्ठा ।
1 अपिह जीवति प्रत्यागतप्राणा खल्वेष भवती । अयमस्मि ।
श्रे अतिशद्धा खल्वियम् ।
3 इहाय्यध्ययनम् ॥ भगवन्तमेवोपसपीँमि । भो भगवन् ॥ अयि मृतः खलु
भगवन् । हा वाचालक्षं ॥ हा अतियोगवित्त । अहा उपाध्याय । एव बहु
जानन्तोऽपि `भ्रटिश्-ंते !
4 एत्देतु मातt ॥
Ê कुत्र मे दारिका 1
6 एषा अज्जुका उद्याने व्8ालेन दष्टा ।