पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१`४ भगवदज्जुकम्
शाण्डि -- 1 भ अवो सुसमाहिदो जोअं चितेदु । अहं सुसमाहिदो ओोद्भणं
एव्व चितेमि ।
परि -- छिद्यतामेषा कथा |
सर्वं जगत्सड्क्षिप देहबन्धे
यथेन्द्रि य[प्Jयात्मनि योजयित्बा !
ज्ञानेन तत्त्वं समुप॒ाश्रय त्वं
सवत्मनात्मानमवेक्ष्य कृत्स्नम् ।
(तत* प्रविशति गणिका चेटच्यौ च)
गणिका -2 हञ्जे महुअरिए कहिकर्हि रामिळओो ।
चेटी - 3 अज्जुए अञ्अं अा अच्छामि ति भणिअ णञ्अरं एव्व पविट्ठी
अiवुत्तो ॥
गणिका-- 4 हंजं कि णु हु एदं म वे ।
. चेटी -- 5 किं अण्णं, गोट्ठीं तुवारेदुं ॥
गणिका -6इदाणिं पि ण पय्यत्ता गोष्ट्ठी ।
विरमणं शिक्षापदम् । मुधावादाद्विरमण शिक्षापदम् । अब्रह्मचर्याद्विरमणं
शिक्षापदम् अ तं[ल मोजना द्विरमण शिक्षापदमस्माक बुद्धं धर्मं सङ्घं
शरणां गच्छामि |
1 भगवान् सुसमाहितो योगं चिन्तयतु । अहं सुसमाहित ओोदनमेव
चिन्तयामि |
2 हञ्ज प घुकरके कॢ त्र कुत्र रामिलकः ॥
8 अज्जुके अवमागच्छामीति भणिन्वा नगरमेव प्राँवष्ट अांत्रुक्तः ।
4 हञ्जे कि नु खलु इदं भवेत् ॥
5 किमन्यत् गोष्ठीं त्वरयितुम् ।
6 इदानीसपि न पर्यस्ता गोष्ठी |