पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१२ भगवज्जुकम्
परि -+- किमभिप्रेतं भवत: |]
श!ण्डि +- 1 मम अभिप्पेदं सक् िकअसमण अ”णं कारगादो सुपाथिदाणि
संघप्पउत्ताणि भोअणाणि अहिण|दुं ।
परि -- अकाल्यं वर्तते लोभो भवत 8 ।
शाण्डि -- 2 एदस्स कारणादो एव्व तुमं मुंडिदोसि णहु दे अण्ण
पञ्ओोअणं पेक्खामि |
परि - मामैवम् ॥
महात्मभिस्सेवितपूजितं द्विजैः
सुरासुराणामपि बुद्धिसम्मतम् ।
अवार्यमक्षोंभ्यमचिंन्त्यमव्ययं
महन्महायोगफलं निषेव्यते |॥
शाण्डि - 3 एक्की एव्व तुमं सुसमाहिदो जोअं एव्व चिंतेदु । अहं सुस-
माहिदो ओोदणं एव्व चिंतेमि । भो भअव जोअो जोओो त्ति
तुम्मारिसा 'पठेवाजञ्अा बहुअं मंतअति को एसो जोओो णाम ।
परि -- श्रृणु-
ज्ञानमूलं तपस्सारं तत्त्वस्थं द्वन्द्वनाशनम् ।
मुक्तं द्वेषाच्च रागाच्च योग इत्यभिधीयते ।
शाण्डि -4 अाहारप्पमादो सव्वप्पमादो त्ति मंतअंतस्स णामो भअवदो
बुद्धस्स ।
1 ममाभिप्रेतं शाक्यश्रम्णकानां कारणात्सुसाधितानि सड्घप्रवृत्तानि
भोजनान्यशितुम् ।
2 एतस्य कारणादेव त्वं मुण्डितोe-सि | न खलु ते अन्यत्प्रयोजनं पश्यामि ।
8 एक एव त्वं समाहितो योगमेव चिन्तय । अहं सुसमाहित ओोदनमेव
चिन्तयामि ॥ भो भगवन् योगो योग इति युष्मादृशाः प्रव्राजकाः बहुळे
मन्त्रयन्ते ॥ क एष योगो नामं ॥
4 अाहारप्रमादः सर्वप्रमाद इति मन्त्रयमाणाय नमो भगवते बुद्धाय ।