पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

भगवदज्जुकम् ७
परि -- कथमिव |!
शाण्डि - l णं समसुहदुक्खो किळ भअवो ।
परि - अथ किम् समसुखदुःखो ममात्मा कर्मात्मा विश्रममिच्छति ॥
शाण्डि -- 2 भअवं को एसो अत्ताणाम । को अण्णो कम्मत्ता णाम ।
परि -- श्रृणु ।
यः स्वप्ने गगनमुपैति सोऽन्तरात्मा
सोऽप्यात्मा विधिविहितं प्रयाति यश्च ।
देहोऽयं नर इति संज्ञितोऽव्यथा वा
कमीँत्मा श्रमसुखभाजनं नराणाम् ।
इशाण्डि - 3 जो अजरो अमरो अ व्छेज्जो अभेज्जो सो , अत्त्ताणाम जो
हसदि हासेदि सअदि भुंजेदि विळअं च गच्छदि सो कम्मत्ता
एणाम |
परि -- यभा ग्राहयं तथा गृहीतम् ।
शाण्डि - 4 अा अपेहि अभिग्गहीदोसि ॥
परि - कथमिव |
शाण्डि - 5 णं सो एव्व दाणिं एसो । णहि सरीरं विणा अस्थिकिवि ।
परि - लौकिकमभिहितम् । यतश्च भेदमुपगतानां सत्त्वानां स्थ[नानि
l ननु समसुखदुःख किल भगवान् ।
2 भगवन् क एष अात्मा नाम ॥ को<-न्यः कर्मात्मा नाम ।
3 योe-जरः अमरः अच्छेद्यः अभेद्यः स अात्मा नाम ॥ यो हसति हास-
यति शेते भुङ्क्ते विलय च गच्छति स कर्मात्मा नाम ।
4 अा अपेहि । अभिगृहीतोe-सि
5 ननु स एवेदानीमेषः । न हि शरीरं बिनास्ति किमपि