पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

६ भगवदज्जुकम्
परि -- नासतस्संज्ञा भव्ति |
शाण्डि - 1 सक्कं कत्तुंति भअवो भण1दि ।
परि -- कस्सन्देहः ?
शाण्डि - 2 अळीअं अळीअं एदं ॥
परि -- कथमिव |
5-]
शाण्डि - 3 भअवो खु दाव मं किस्स कुप्पदि•
परि -- नाधीष इति |
शाण्डि - 4 जदि अहं अहीअामि वा णाहीअामि वा किं तव मुक्तस्सा ।
परि -- मामैवम् । अभ्युपगतशिष्यार्थं ताडनं स्मृतमिति । तस्मादकु-
पितश्चाहं श्रेयोऽर्थं भवन्तं ताडयामि ।
शाण्डि - 5 अच्चेरं अच्चेरं । अकुविदो णाम ताडेदि किळ भअवो ।
हिज्जदु एसा कहा । अदिक्कमदि भिक्खेवळा ॥
परि -- मूर्ख प्रातस्नावन्न मध्याहनः । न्यस्तमुसले व्यङ्गारे सर्व-
भुक्तजने काल इत्युपदेश*॥ तस्माद्विश्रमार्थेमिदमुद्यानं,प्रविशावः।
शाण्डि - 6हाहा पडिज्जाहाणीओो खु भअवो संवृत्तो ।
शक्यं कर्तुमिति भगवान् भणति ।
अलीकमलीकमिदम् ।
$
भगवान् खलु तावन्मां किमर्थं कुप्यति ।
यद्यहमेध्येमि वा नाध्येमि कि तव मुक्तस्य ।
अाश्चर्यमाश्चर्यम् । अकुपितो नाम ताडयति किल भगवान् । छिद्य-
तामेषा कया | अतिक्रमति भिक्षावेला |
हाहा प्रतिज्ञाहान्रिकः खलु भगवान् संवृत्तः


65