पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

४ भगवदज्जुकम्
शाण्डि - 1 भो भअवं इमस्मि जीवळोए णिच्चोच्चवविसेसे सुहप्पहाणे
केण विहिणा भअवो भिक्खं अाहिंडदि ।
परि - श्रृणु ।
अमानकामस्सहितव्यधर्षणः
कृशाज्जनाद्भक्षकृतात्मधारणः ॥
चरामि दोषव्यसनोत्तरं जग-
द्ध्रदं बहुग्राहमिवाप्रमादवान् ।
शाण्डि-2 भो भअवं ।
ण मामओो अत्थि ण भादुओो वा
पिदा कुदो मे भअवप्पसादो ।
एक्को अहं अण्णहदत्तणेण
जट्टिं पविट्ठो ण हु धम्मळोहा ।
परि - शाण्डिल्य ! किमेतत् ।
चीवरं छित्वT पात्रं प्रतोल्यछत्रमात्रं गृहीत्वा निर्गतोe-स्मि । ततस्तृतीय-
मस्य दुष्टाचार्यस्य भाण्डभारगर्देभस्संवृत्तः । कुत्र खलु कुतः खलु गतो
भगवान् । एषदुष्टलिङ्गी प्रातरशनलोभेन एकाकी भिक्षामहिण्डितुं
गत इति तकंयामि । यावददूरगतं भगवन्तं संभावयामि । एष खलु
मगवान् । मर्षयतु मर्षयतु भवान् ।
1 भो भगवन्नस्मिन् जीवलोके नित्येात्सवविशेषे सुखप्रघ,ने केन विधिना
भगवान् भिक्षमाहिण्डते !
2 भो भगवन्
न मामकोऽस्ति न भातृको वा
पिता कृतो मे भगवत्प्रसादः |
एकोऽहं अन्नहतत्वेन
यष्टिं प्रविष्टो न तु धर्मलोभात् ॥