पृष्ठम्:2015.281062.The-Manushyalaya.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यालयविका पादुकयुगलावधिको दण्डः प्रोक्तोऽयमः सुरागारे । प्रासादाद बहिरेतैर्मर्यादाः पञ्च तत्र कल्प्याः स्युः ॥ २२ चानाङ्गादिषु केतुरेव विहितः सर्वत्र शस्तो ल पर्यङ्कादिपु कुञ्जरो मृगपतिः पीठासनादी हितः । भाण्डे कूपतटाकपञ्जरचिधो योनिद्वेषा वा ध्वजो- ऽथाश्वत्यादिसमस्तकुट्टिसविधौ केतुर्विधेयः सदा ॥ २३ ॥ गर्भगेह अन्तर्वोनिर्मानपात्रादिवापीकूपादीनामङ्गणे सुर्यश्रागारोत्तरव्यासमध्ये कुत्राप्युक्तोऽन्यत्र सर्वत्र बाह्ये इष्टातानवितानमाननिचये त्रिघ्नेऽष्टभिर्भाजिते शेषो योनिरिह व्ययो मुनियुजाथायोऽष्टनिघ्नेऽरुणैः । ऋक्षेत्रोक्षमवातिरत्र तु वयो ज्ञेयं तिथिस्विशता वारो भूमिघरैर्निधिप्रगुणिते धर्माहते वा व्ययः॥ २५॥ ध्वजघूमसिंहकुक्कुरवृषखरगजवायसाः क्रमेण स्युः । प्रागादियोनयोऽष्टौ तेष्वयुजः सम्पदे युजो विपदे ॥ केतुयोनिरभिवाञ्छितार्थदः सात्त्विकोऽमरगुरुर्द्विजो भवेत् । पूर्वदिक्ष्वभिहितोऽपि सर्वदा सर्वदिक्ष्वविहितो विशेषतः ।। २७ ।। सिंहो दक्षिणदिक्स्थितः क्षितिसुतो लक्ष्मीप्रदरतामसो भूपोऽथो वणिगुत्तरे शुभकरो दन्ती बुधो राजसः ।