पृष्ठम्:2015.281062.The-Manushyalaya.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मनुष्यचन्द्रिका स्यात् त्रिीपरिमित वैपुल्यमेकाहगुली- युक्तं तत्तु भवेत् प्रकीर्णमिति दोर्मानप्रभेदोऽवा ॥ ४॥ मसुरकार्ये निलये धनुग्रहं च प्रकीर्ण व वैपुल्यधनुर्मुष्टी भूषानां मानसाधने योग्ये ॥ ५ ॥ प्राजापत्यं च वैदेह वैश्यानां सम्मतं भवेत् । किष्कुः प्राच्यं च शूद्राणां किष्कुः सर्वत्र समतः ॥ ६ ॥ स्वस्वोक्तमानादुपरि प्रदिष्टं सर्वे न चेष्ट क्षितिपादिकानाम् । अवस्स्थमानं सकलं क्रमेण वैश्यक्षितीशहिजवर्णयोग्यम् ॥ सुरालये समस्तान्यप्यभीष्टानि यथोप्तितम् । मानानि श्रेष्ठमध्याघमाङ्गुलोत्थानि व कचित् ॥ ८॥ यवोद्रे॑रष्टभिरुन्मितं यन्मात्राङ्गुलं तत् कथितं वरिष्ठम् । क्रमेण सप्तांशयत्रोद्यत् तन्मध्यमं चाषमसंज्ञितं च ॥ ९ ॥ पाष्टिकशाल्युदरम्यष्टाया था। 'तच्छास्यायतजलधिः सार्धत्रितयं त्रिसमितैर्वापि ॥ १० ॥ नववेत्युदिताङ्गुलिप्रभेदा नवधा तंत्र कराः स्युरुन्तमाद्याः अथ तेऽङ्गुलिवृद्धितोऽष्टयोक्तैः करभेदैः सहिता द्विसप्ततिः स्युः।। आदौ चतुर्विंशतिसमितैयों मात्राङ्गुलैरुक्तकरः स एव । सर्वत्र पूज्यो मतभेदतोऽन्ये सर्वेऽपि च क्वापि यथार्हमिष्टाः ॥ हस्तेनैव गृहायसुक्तमुदितं कुत्रापि मात्राडु त्त्यावश्यकत्ये यवैरपि परीणाहं च गत्यादि च । 'नुग्रह के ख. पाठ..