पृष्ठम्:2015.281062.The-Manushyalaya.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोऽध्याय ता देवता वास्तुशरीरसंस्थाः सन्तर्पितास्त्विष्टफलप्रदाः स्युः | ताबेदनिष्ठा विपरतिदाः सुस्तरमाद् विध्यादिह वास्तुपूजाम् ॥ इति मनुष्यालयचन्द्रिकायां दिनिर्णयादिशुभवीथी परिग्रहवास्तुदेवतानिर्णयो नाम द्वितीयोऽध्यायः | अथ तृतीयोऽध्यायः शिन्धिः साष्टतिर्यवोदरमिति माहुस्तदटोम्मित मात्राख्यालेनिमितः प्रोक्ता वितस्तिस्ततः । तहून्हं करकिष्क्वरक्षिभुजदोमुख्यादिज्ञ तत- रत्वेकैकाङ्क्षलवृद्धितोऽङ्गुलविशेषाद्प्यथो भिद्यते ॥ १ ॥ मात्राख्याङ्गुलिपञ्चविंशतिमित मान विमाने स्मृतं प्राजापत्यक संज्ञित सुरगृहे तेनापि सेयं वचित् एतैरेव बराङ्गुलैः परिमितं पडिशतिप्रोन्मितै- मोन कापि समस्तधान्ति विहित नाम्ना धनुर्मुष्टिकम् ॥ सम्प्रोक्ताङ्गुलिसप्तविंशतिमितं मान यदुक्तं बुधै- नम्ना तत्तु धनुग्रहं यदमुना प्रामादिक मीयते । रश्याध्वोपवनादिसम्मितिविधौ वापीतटाकादिके चेष्टं तत्र धर्तुग्रहं त्वथ धनुर्मुष्टिश्च तत्रेप्यते ॥ ३ ॥ अष्टाविंशतिसंमिताङ्गुलिमित प्राध्याख्यमानं भवेद वैदेहं नवविंशतिप्रतिमितमाङ्गुलैः सम्मितम् । १, २. 'नुबई' क. ख. पाठा) CATE